वांछित मन्त्र चुनें

त्रीण्येक॑ उरुगा॒यो वि च॑क्रमे॒ यत्र॑ दे॒वासो॒ मद॑न्ति ॥

अंग्रेज़ी लिप्यंतरण

trīṇy eka urugāyo vi cakrame yatra devāso madanti ||

पद पाठ

त्रीणि॑ । एकः॑ । उ॒रु॒ऽगा॒यः । वि । च॒क्र॒मे॒ । यत्र॑ । दे॒वासः॑ । मद॑न्ति ॥ ८.२९.७

ऋग्वेद » मण्डल:8» सूक्त:29» मन्त्र:7 | अष्टक:6» अध्याय:2» वर्ग:36» मन्त्र:7 | मण्डल:8» अनुवाक:4» मन्त्र:7


बार पढ़ा गया

शिव शंकर शर्मा

चरणदेव का गुण दिखलाते हैं।

पदार्थान्वयभाषाः - (उरुगायः) सबके आधार होने से विस्तीर्णकीर्ति (एकः) एक चरणदेव (त्रीणि) सूर्य्यवत् तीनों स्थानों में (वि+चक्रमे) चलता है। (यत्र) जिस गमन से (देवासः) इतर इन्द्रियदेव (मदन्ति) प्रसन्न होते हैं। जब चरण चलता है, तब सुख लाभ के कारण इन्द्रिय प्रसन्न होते हैं। यदि भ्रमण न हो, तो सर्व इन्द्रियदेव रुग्ण हो जाएँ ॥७॥
भावार्थभाषाः - इससे यह शिक्षा देते हैं कि मनुष्य को आलस्य करना उचित नहीं। चरण से चलकर निज और अन्यों का उपकार सदा करे ॥७॥
बार पढ़ा गया

शिव शंकर शर्मा

चरणदेवं दर्शयति।

पदार्थान्वयभाषाः - उरुगायः=विस्तीर्णकीर्तिः सर्वाधरभूतत्वात्। एकश्चरणदेवः। त्रीणि=स्थानानि। सर्वत्रेत्यर्थः। विचक्रमे=विशेषेण क्राम्यति। पदातिवत्। यत्र विक्रमणे। देवासः=देवाः=इतरे देवाः। मदन्ति=माद्यन्ति=आनन्दन्ति। यदा चरणश्चलति तदा अन्ये इन्द्रियदेवाः प्रसीदन्ति सुखलाभात्। यदि भ्रमणं न भवेत्तदा सर्वे रुग्णा भवेयुरित्यर्थः ॥७॥